Declension table of ?parivedanīyā

Deva

FeminineSingularDualPlural
Nominativeparivedanīyā parivedanīye parivedanīyāḥ
Vocativeparivedanīye parivedanīye parivedanīyāḥ
Accusativeparivedanīyām parivedanīye parivedanīyāḥ
Instrumentalparivedanīyayā parivedanīyābhyām parivedanīyābhiḥ
Dativeparivedanīyāyai parivedanīyābhyām parivedanīyābhyaḥ
Ablativeparivedanīyāyāḥ parivedanīyābhyām parivedanīyābhyaḥ
Genitiveparivedanīyāyāḥ parivedanīyayoḥ parivedanīyānām
Locativeparivedanīyāyām parivedanīyayoḥ parivedanīyāsu

Adverb -parivedanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria