Declension table of ?parivedanā

Deva

FeminineSingularDualPlural
Nominativeparivedanā parivedane parivedanāḥ
Vocativeparivedane parivedane parivedanāḥ
Accusativeparivedanām parivedane parivedanāḥ
Instrumentalparivedanayā parivedanābhyām parivedanābhiḥ
Dativeparivedanāyai parivedanābhyām parivedanābhyaḥ
Ablativeparivedanāyāḥ parivedanābhyām parivedanābhyaḥ
Genitiveparivedanāyāḥ parivedanayoḥ parivedanānām
Locativeparivedanāyām parivedanayoḥ parivedanāsu

Adverb -parivedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria