Declension table of ?pariveda

Deva

MasculineSingularDualPlural
Nominativeparivedaḥ parivedau parivedāḥ
Vocativepariveda parivedau parivedāḥ
Accusativeparivedam parivedau parivedān
Instrumentalparivedena parivedābhyām parivedaiḥ parivedebhiḥ
Dativeparivedāya parivedābhyām parivedebhyaḥ
Ablativeparivedāt parivedābhyām parivedebhyaḥ
Genitiveparivedasya parivedayoḥ parivedānām
Locativeparivede parivedayoḥ parivedeṣu

Compound pariveda -

Adverb -parivedam -parivedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria