Declension table of ?pariveṣyā

Deva

FeminineSingularDualPlural
Nominativepariveṣyā pariveṣye pariveṣyāḥ
Vocativepariveṣye pariveṣye pariveṣyāḥ
Accusativepariveṣyām pariveṣye pariveṣyāḥ
Instrumentalpariveṣyayā pariveṣyābhyām pariveṣyābhiḥ
Dativepariveṣyāyai pariveṣyābhyām pariveṣyābhyaḥ
Ablativepariveṣyāyāḥ pariveṣyābhyām pariveṣyābhyaḥ
Genitivepariveṣyāyāḥ pariveṣyayoḥ pariveṣyāṇām
Locativepariveṣyāyām pariveṣyayoḥ pariveṣyāsu

Adverb -pariveṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria