Declension table of ?pariveṣya

Deva

MasculineSingularDualPlural
Nominativepariveṣyaḥ pariveṣyau pariveṣyāḥ
Vocativepariveṣya pariveṣyau pariveṣyāḥ
Accusativepariveṣyam pariveṣyau pariveṣyān
Instrumentalpariveṣyeṇa pariveṣyābhyām pariveṣyaiḥ pariveṣyebhiḥ
Dativepariveṣyāya pariveṣyābhyām pariveṣyebhyaḥ
Ablativepariveṣyāt pariveṣyābhyām pariveṣyebhyaḥ
Genitivepariveṣyasya pariveṣyayoḥ pariveṣyāṇām
Locativepariveṣye pariveṣyayoḥ pariveṣyeṣu

Compound pariveṣya -

Adverb -pariveṣyam -pariveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria