Declension table of ?pariveṣin

Deva

MasculineSingularDualPlural
Nominativepariveṣī pariveṣiṇau pariveṣiṇaḥ
Vocativepariveṣin pariveṣiṇau pariveṣiṇaḥ
Accusativepariveṣiṇam pariveṣiṇau pariveṣiṇaḥ
Instrumentalpariveṣiṇā pariveṣibhyām pariveṣibhiḥ
Dativepariveṣiṇe pariveṣibhyām pariveṣibhyaḥ
Ablativepariveṣiṇaḥ pariveṣibhyām pariveṣibhyaḥ
Genitivepariveṣiṇaḥ pariveṣiṇoḥ pariveṣiṇām
Locativepariveṣiṇi pariveṣiṇoḥ pariveṣiṣu

Compound pariveṣi -

Adverb -pariveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria