Declension table of ?pariveṣiṇī

Deva

FeminineSingularDualPlural
Nominativepariveṣiṇī pariveṣiṇyau pariveṣiṇyaḥ
Vocativepariveṣiṇi pariveṣiṇyau pariveṣiṇyaḥ
Accusativepariveṣiṇīm pariveṣiṇyau pariveṣiṇīḥ
Instrumentalpariveṣiṇyā pariveṣiṇībhyām pariveṣiṇībhiḥ
Dativepariveṣiṇyai pariveṣiṇībhyām pariveṣiṇībhyaḥ
Ablativepariveṣiṇyāḥ pariveṣiṇībhyām pariveṣiṇībhyaḥ
Genitivepariveṣiṇyāḥ pariveṣiṇyoḥ pariveṣiṇīnām
Locativepariveṣiṇyām pariveṣiṇyoḥ pariveṣiṇīṣu

Compound pariveṣiṇi - pariveṣiṇī -

Adverb -pariveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria