Declension table of ?pariveṣavat

Deva

NeuterSingularDualPlural
Nominativepariveṣavat pariveṣavantī pariveṣavatī pariveṣavanti
Vocativepariveṣavat pariveṣavantī pariveṣavatī pariveṣavanti
Accusativepariveṣavat pariveṣavantī pariveṣavatī pariveṣavanti
Instrumentalpariveṣavatā pariveṣavadbhyām pariveṣavadbhiḥ
Dativepariveṣavate pariveṣavadbhyām pariveṣavadbhyaḥ
Ablativepariveṣavataḥ pariveṣavadbhyām pariveṣavadbhyaḥ
Genitivepariveṣavataḥ pariveṣavatoḥ pariveṣavatām
Locativepariveṣavati pariveṣavatoḥ pariveṣavatsu

Adverb -pariveṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria