Declension table of ?pariveṣavat

Deva

MasculineSingularDualPlural
Nominativepariveṣavān pariveṣavantau pariveṣavantaḥ
Vocativepariveṣavan pariveṣavantau pariveṣavantaḥ
Accusativepariveṣavantam pariveṣavantau pariveṣavataḥ
Instrumentalpariveṣavatā pariveṣavadbhyām pariveṣavadbhiḥ
Dativepariveṣavate pariveṣavadbhyām pariveṣavadbhyaḥ
Ablativepariveṣavataḥ pariveṣavadbhyām pariveṣavadbhyaḥ
Genitivepariveṣavataḥ pariveṣavatoḥ pariveṣavatām
Locativepariveṣavati pariveṣavatoḥ pariveṣavatsu

Compound pariveṣavat -

Adverb -pariveṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria