Declension table of ?pariveṣaka

Deva

NeuterSingularDualPlural
Nominativepariveṣakam pariveṣake pariveṣakāṇi
Vocativepariveṣaka pariveṣake pariveṣakāṇi
Accusativepariveṣakam pariveṣake pariveṣakāṇi
Instrumentalpariveṣakeṇa pariveṣakābhyām pariveṣakaiḥ
Dativepariveṣakāya pariveṣakābhyām pariveṣakebhyaḥ
Ablativepariveṣakāt pariveṣakābhyām pariveṣakebhyaḥ
Genitivepariveṣakasya pariveṣakayoḥ pariveṣakāṇām
Locativepariveṣake pariveṣakayoḥ pariveṣakeṣu

Compound pariveṣaka -

Adverb -pariveṣakam -pariveṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria