Declension table of ?pariveṣaka

Deva

MasculineSingularDualPlural
Nominativepariveṣakaḥ pariveṣakau pariveṣakāḥ
Vocativepariveṣaka pariveṣakau pariveṣakāḥ
Accusativepariveṣakam pariveṣakau pariveṣakān
Instrumentalpariveṣakeṇa pariveṣakābhyām pariveṣakaiḥ pariveṣakebhiḥ
Dativepariveṣakāya pariveṣakābhyām pariveṣakebhyaḥ
Ablativepariveṣakāt pariveṣakābhyām pariveṣakebhyaḥ
Genitivepariveṣakasya pariveṣakayoḥ pariveṣakāṇām
Locativepariveṣake pariveṣakayoḥ pariveṣakeṣu

Compound pariveṣaka -

Adverb -pariveṣakam -pariveṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria