Declension table of ?pariveṣaṇa

Deva

NeuterSingularDualPlural
Nominativepariveṣaṇam pariveṣaṇe pariveṣaṇāni
Vocativepariveṣaṇa pariveṣaṇe pariveṣaṇāni
Accusativepariveṣaṇam pariveṣaṇe pariveṣaṇāni
Instrumentalpariveṣaṇena pariveṣaṇābhyām pariveṣaṇaiḥ
Dativepariveṣaṇāya pariveṣaṇābhyām pariveṣaṇebhyaḥ
Ablativepariveṣaṇāt pariveṣaṇābhyām pariveṣaṇebhyaḥ
Genitivepariveṣaṇasya pariveṣaṇayoḥ pariveṣaṇānām
Locativepariveṣaṇe pariveṣaṇayoḥ pariveṣaṇeṣu

Compound pariveṣaṇa -

Adverb -pariveṣaṇam -pariveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria