Declension table of pariveṣa

Deva

MasculineSingularDualPlural
Nominativepariveṣaḥ pariveṣau pariveṣāḥ
Vocativepariveṣa pariveṣau pariveṣāḥ
Accusativepariveṣam pariveṣau pariveṣān
Instrumentalpariveṣeṇa pariveṣābhyām pariveṣaiḥ pariveṣebhiḥ
Dativepariveṣāya pariveṣābhyām pariveṣebhyaḥ
Ablativepariveṣāt pariveṣābhyām pariveṣebhyaḥ
Genitivepariveṣasya pariveṣayoḥ pariveṣāṇām
Locativepariveṣe pariveṣayoḥ pariveṣeṣu

Compound pariveṣa -

Adverb -pariveṣam -pariveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria