Declension table of ?pariveṣṭrīmatā

Deva

FeminineSingularDualPlural
Nominativepariveṣṭrīmatā pariveṣṭrīmate pariveṣṭrīmatāḥ
Vocativepariveṣṭrīmate pariveṣṭrīmate pariveṣṭrīmatāḥ
Accusativepariveṣṭrīmatām pariveṣṭrīmate pariveṣṭrīmatāḥ
Instrumentalpariveṣṭrīmatayā pariveṣṭrīmatābhyām pariveṣṭrīmatābhiḥ
Dativepariveṣṭrīmatāyai pariveṣṭrīmatābhyām pariveṣṭrīmatābhyaḥ
Ablativepariveṣṭrīmatāyāḥ pariveṣṭrīmatābhyām pariveṣṭrīmatābhyaḥ
Genitivepariveṣṭrīmatāyāḥ pariveṣṭrīmatayoḥ pariveṣṭrīmatānām
Locativepariveṣṭrīmatāyām pariveṣṭrīmatayoḥ pariveṣṭrīmatāsu

Adverb -pariveṣṭrīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria