Declension table of ?pariveṣṭitavat

Deva

MasculineSingularDualPlural
Nominativepariveṣṭitavān pariveṣṭitavantau pariveṣṭitavantaḥ
Vocativepariveṣṭitavan pariveṣṭitavantau pariveṣṭitavantaḥ
Accusativepariveṣṭitavantam pariveṣṭitavantau pariveṣṭitavataḥ
Instrumentalpariveṣṭitavatā pariveṣṭitavadbhyām pariveṣṭitavadbhiḥ
Dativepariveṣṭitavate pariveṣṭitavadbhyām pariveṣṭitavadbhyaḥ
Ablativepariveṣṭitavataḥ pariveṣṭitavadbhyām pariveṣṭitavadbhyaḥ
Genitivepariveṣṭitavataḥ pariveṣṭitavatoḥ pariveṣṭitavatām
Locativepariveṣṭitavati pariveṣṭitavatoḥ pariveṣṭitavatsu

Compound pariveṣṭitavat -

Adverb -pariveṣṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria