Declension table of ?pariveṣṭitā

Deva

FeminineSingularDualPlural
Nominativepariveṣṭitā pariveṣṭite pariveṣṭitāḥ
Vocativepariveṣṭite pariveṣṭite pariveṣṭitāḥ
Accusativepariveṣṭitām pariveṣṭite pariveṣṭitāḥ
Instrumentalpariveṣṭitayā pariveṣṭitābhyām pariveṣṭitābhiḥ
Dativepariveṣṭitāyai pariveṣṭitābhyām pariveṣṭitābhyaḥ
Ablativepariveṣṭitāyāḥ pariveṣṭitābhyām pariveṣṭitābhyaḥ
Genitivepariveṣṭitāyāḥ pariveṣṭitayoḥ pariveṣṭitānām
Locativepariveṣṭitāyām pariveṣṭitayoḥ pariveṣṭitāsu

Adverb -pariveṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria