Declension table of pariveṣṭita

Deva

NeuterSingularDualPlural
Nominativepariveṣṭitam pariveṣṭite pariveṣṭitāni
Vocativepariveṣṭita pariveṣṭite pariveṣṭitāni
Accusativepariveṣṭitam pariveṣṭite pariveṣṭitāni
Instrumentalpariveṣṭitena pariveṣṭitābhyām pariveṣṭitaiḥ
Dativepariveṣṭitāya pariveṣṭitābhyām pariveṣṭitebhyaḥ
Ablativepariveṣṭitāt pariveṣṭitābhyām pariveṣṭitebhyaḥ
Genitivepariveṣṭitasya pariveṣṭitayoḥ pariveṣṭitānām
Locativepariveṣṭite pariveṣṭitayoḥ pariveṣṭiteṣu

Compound pariveṣṭita -

Adverb -pariveṣṭitam -pariveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria