Declension table of ?pariveṣṭavya

Deva

MasculineSingularDualPlural
Nominativepariveṣṭavyaḥ pariveṣṭavyau pariveṣṭavyāḥ
Vocativepariveṣṭavya pariveṣṭavyau pariveṣṭavyāḥ
Accusativepariveṣṭavyam pariveṣṭavyau pariveṣṭavyān
Instrumentalpariveṣṭavyena pariveṣṭavyābhyām pariveṣṭavyaiḥ pariveṣṭavyebhiḥ
Dativepariveṣṭavyāya pariveṣṭavyābhyām pariveṣṭavyebhyaḥ
Ablativepariveṣṭavyāt pariveṣṭavyābhyām pariveṣṭavyebhyaḥ
Genitivepariveṣṭavyasya pariveṣṭavyayoḥ pariveṣṭavyānām
Locativepariveṣṭavye pariveṣṭavyayoḥ pariveṣṭavyeṣu

Compound pariveṣṭavya -

Adverb -pariveṣṭavyam -pariveṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria