Declension table of ?pariveṣṭanā

Deva

FeminineSingularDualPlural
Nominativepariveṣṭanā pariveṣṭane pariveṣṭanāḥ
Vocativepariveṣṭane pariveṣṭane pariveṣṭanāḥ
Accusativepariveṣṭanām pariveṣṭane pariveṣṭanāḥ
Instrumentalpariveṣṭanayā pariveṣṭanābhyām pariveṣṭanābhiḥ
Dativepariveṣṭanāyai pariveṣṭanābhyām pariveṣṭanābhyaḥ
Ablativepariveṣṭanāyāḥ pariveṣṭanābhyām pariveṣṭanābhyaḥ
Genitivepariveṣṭanāyāḥ pariveṣṭanayoḥ pariveṣṭanānām
Locativepariveṣṭanāyām pariveṣṭanayoḥ pariveṣṭanāsu

Adverb -pariveṣṭanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria