Declension table of ?pariveṣṭṛ

Deva

NeuterSingularDualPlural
Nominativepariveṣṭṛ pariveṣṭṛṇī pariveṣṭṝṇi
Vocativepariveṣṭṛ pariveṣṭṛṇī pariveṣṭṝṇi
Accusativepariveṣṭṛ pariveṣṭṛṇī pariveṣṭṝṇi
Instrumentalpariveṣṭṛṇā pariveṣṭṛbhyām pariveṣṭṛbhiḥ
Dativepariveṣṭṛṇe pariveṣṭṛbhyām pariveṣṭṛbhyaḥ
Ablativepariveṣṭṛṇaḥ pariveṣṭṛbhyām pariveṣṭṛbhyaḥ
Genitivepariveṣṭṛṇaḥ pariveṣṭṛṇoḥ pariveṣṭṝṇām
Locativepariveṣṭṛṇi pariveṣṭṛṇoḥ pariveṣṭṛṣu

Compound pariveṣṭṛ -

Adverb -pariveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria