Declension table of ?pariveṣṭṛ

Deva

MasculineSingularDualPlural
Nominativepariveṣṭā pariveṣṭārau pariveṣṭāraḥ
Vocativepariveṣṭaḥ pariveṣṭārau pariveṣṭāraḥ
Accusativepariveṣṭāram pariveṣṭārau pariveṣṭṝn
Instrumentalpariveṣṭrā pariveṣṭṛbhyām pariveṣṭṛbhiḥ
Dativepariveṣṭre pariveṣṭṛbhyām pariveṣṭṛbhyaḥ
Ablativepariveṣṭuḥ pariveṣṭṛbhyām pariveṣṭṛbhyaḥ
Genitivepariveṣṭuḥ pariveṣṭroḥ pariveṣṭṝṇām
Locativepariveṣṭari pariveṣṭroḥ pariveṣṭṛṣu

Compound pariveṣṭṛ -

Adverb -pariveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria