Declension table of ?parivañcita

Deva

MasculineSingularDualPlural
Nominativeparivañcitaḥ parivañcitau parivañcitāḥ
Vocativeparivañcita parivañcitau parivañcitāḥ
Accusativeparivañcitam parivañcitau parivañcitān
Instrumentalparivañcitena parivañcitābhyām parivañcitaiḥ parivañcitebhiḥ
Dativeparivañcitāya parivañcitābhyām parivañcitebhyaḥ
Ablativeparivañcitāt parivañcitābhyām parivañcitebhyaḥ
Genitiveparivañcitasya parivañcitayoḥ parivañcitānām
Locativeparivañcite parivañcitayoḥ parivañciteṣu

Compound parivañcita -

Adverb -parivañcitam -parivañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria