Declension table of ?parivaśavartin

Deva

MasculineSingularDualPlural
Nominativeparivaśavartī parivaśavartinau parivaśavartinaḥ
Vocativeparivaśavartin parivaśavartinau parivaśavartinaḥ
Accusativeparivaśavartinam parivaśavartinau parivaśavartinaḥ
Instrumentalparivaśavartinā parivaśavartibhyām parivaśavartibhiḥ
Dativeparivaśavartine parivaśavartibhyām parivaśavartibhyaḥ
Ablativeparivaśavartinaḥ parivaśavartibhyām parivaśavartibhyaḥ
Genitiveparivaśavartinaḥ parivaśavartinoḥ parivaśavartinām
Locativeparivaśavartini parivaśavartinoḥ parivaśavartiṣu

Compound parivaśavarti -

Adverb -parivaśavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria