Declension table of ?parivatsarīyā

Deva

FeminineSingularDualPlural
Nominativeparivatsarīyā parivatsarīye parivatsarīyāḥ
Vocativeparivatsarīye parivatsarīye parivatsarīyāḥ
Accusativeparivatsarīyām parivatsarīye parivatsarīyāḥ
Instrumentalparivatsarīyayā parivatsarīyābhyām parivatsarīyābhiḥ
Dativeparivatsarīyāyai parivatsarīyābhyām parivatsarīyābhyaḥ
Ablativeparivatsarīyāyāḥ parivatsarīyābhyām parivatsarīyābhyaḥ
Genitiveparivatsarīyāyāḥ parivatsarīyayoḥ parivatsarīyāṇām
Locativeparivatsarīyāyām parivatsarīyayoḥ parivatsarīyāsu

Adverb -parivatsarīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria