Declension table of ?parivatsarīya

Deva

NeuterSingularDualPlural
Nominativeparivatsarīyam parivatsarīye parivatsarīyāṇi
Vocativeparivatsarīya parivatsarīye parivatsarīyāṇi
Accusativeparivatsarīyam parivatsarīye parivatsarīyāṇi
Instrumentalparivatsarīyeṇa parivatsarīyābhyām parivatsarīyaiḥ
Dativeparivatsarīyāya parivatsarīyābhyām parivatsarīyebhyaḥ
Ablativeparivatsarīyāt parivatsarīyābhyām parivatsarīyebhyaḥ
Genitiveparivatsarīyasya parivatsarīyayoḥ parivatsarīyāṇām
Locativeparivatsarīye parivatsarīyayoḥ parivatsarīyeṣu

Compound parivatsarīya -

Adverb -parivatsarīyam -parivatsarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria