Declension table of ?parivatsarīya

Deva

MasculineSingularDualPlural
Nominativeparivatsarīyaḥ parivatsarīyau parivatsarīyāḥ
Vocativeparivatsarīya parivatsarīyau parivatsarīyāḥ
Accusativeparivatsarīyam parivatsarīyau parivatsarīyān
Instrumentalparivatsarīyeṇa parivatsarīyābhyām parivatsarīyaiḥ parivatsarīyebhiḥ
Dativeparivatsarīyāya parivatsarīyābhyām parivatsarīyebhyaḥ
Ablativeparivatsarīyāt parivatsarīyābhyām parivatsarīyebhyaḥ
Genitiveparivatsarīyasya parivatsarīyayoḥ parivatsarīyāṇām
Locativeparivatsarīye parivatsarīyayoḥ parivatsarīyeṣu

Compound parivatsarīya -

Adverb -parivatsarīyam -parivatsarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria