Declension table of ?parivatsarīṇa

Deva

MasculineSingularDualPlural
Nominativeparivatsarīṇaḥ parivatsarīṇau parivatsarīṇāḥ
Vocativeparivatsarīṇa parivatsarīṇau parivatsarīṇāḥ
Accusativeparivatsarīṇam parivatsarīṇau parivatsarīṇān
Instrumentalparivatsarīṇena parivatsarīṇābhyām parivatsarīṇaiḥ parivatsarīṇebhiḥ
Dativeparivatsarīṇāya parivatsarīṇābhyām parivatsarīṇebhyaḥ
Ablativeparivatsarīṇāt parivatsarīṇābhyām parivatsarīṇebhyaḥ
Genitiveparivatsarīṇasya parivatsarīṇayoḥ parivatsarīṇānām
Locativeparivatsarīṇe parivatsarīṇayoḥ parivatsarīṇeṣu

Compound parivatsarīṇa -

Adverb -parivatsarīṇam -parivatsarīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria