Declension table of ?parivatsara

Deva

MasculineSingularDualPlural
Nominativeparivatsaraḥ parivatsarau parivatsarāḥ
Vocativeparivatsara parivatsarau parivatsarāḥ
Accusativeparivatsaram parivatsarau parivatsarān
Instrumentalparivatsareṇa parivatsarābhyām parivatsaraiḥ parivatsarebhiḥ
Dativeparivatsarāya parivatsarābhyām parivatsarebhyaḥ
Ablativeparivatsarāt parivatsarābhyām parivatsarebhyaḥ
Genitiveparivatsarasya parivatsarayoḥ parivatsarāṇām
Locativeparivatsare parivatsarayoḥ parivatsareṣu

Compound parivatsara -

Adverb -parivatsaram -parivatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria