Declension table of ?parivatsa

Deva

MasculineSingularDualPlural
Nominativeparivatsaḥ parivatsau parivatsāḥ
Vocativeparivatsa parivatsau parivatsāḥ
Accusativeparivatsam parivatsau parivatsān
Instrumentalparivatsena parivatsābhyām parivatsaiḥ parivatsebhiḥ
Dativeparivatsāya parivatsābhyām parivatsebhyaḥ
Ablativeparivatsāt parivatsābhyām parivatsebhyaḥ
Genitiveparivatsasya parivatsayoḥ parivatsānām
Locativeparivatse parivatsayoḥ parivatseṣu

Compound parivatsa -

Adverb -parivatsam -parivatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria