Declension table of ?parivat

Deva

NeuterSingularDualPlural
Nominativeparivat parivantī parivatī parivanti
Vocativeparivat parivantī parivatī parivanti
Accusativeparivat parivantī parivatī parivanti
Instrumentalparivatā parivadbhyām parivadbhiḥ
Dativeparivate parivadbhyām parivadbhyaḥ
Ablativeparivataḥ parivadbhyām parivadbhyaḥ
Genitiveparivataḥ parivatoḥ parivatām
Locativeparivati parivatoḥ parivatsu

Adverb -parivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria