Declension table of ?parivartulā

Deva

FeminineSingularDualPlural
Nominativeparivartulā parivartule parivartulāḥ
Vocativeparivartule parivartule parivartulāḥ
Accusativeparivartulām parivartule parivartulāḥ
Instrumentalparivartulayā parivartulābhyām parivartulābhiḥ
Dativeparivartulāyai parivartulābhyām parivartulābhyaḥ
Ablativeparivartulāyāḥ parivartulābhyām parivartulābhyaḥ
Genitiveparivartulāyāḥ parivartulayoḥ parivartulānām
Locativeparivartulāyām parivartulayoḥ parivartulāsu

Adverb -parivartulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria