Declension table of ?parivartikā

Deva

FeminineSingularDualPlural
Nominativeparivartikā parivartike parivartikāḥ
Vocativeparivartike parivartike parivartikāḥ
Accusativeparivartikām parivartike parivartikāḥ
Instrumentalparivartikayā parivartikābhyām parivartikābhiḥ
Dativeparivartikāyai parivartikābhyām parivartikābhyaḥ
Ablativeparivartikāyāḥ parivartikābhyām parivartikābhyaḥ
Genitiveparivartikāyāḥ parivartikayoḥ parivartikānām
Locativeparivartikāyām parivartikayoḥ parivartikāsu

Adverb -parivartikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria