Declension table of parivartanīya

Deva

MasculineSingularDualPlural
Nominativeparivartanīyaḥ parivartanīyau parivartanīyāḥ
Vocativeparivartanīya parivartanīyau parivartanīyāḥ
Accusativeparivartanīyam parivartanīyau parivartanīyān
Instrumentalparivartanīyena parivartanīyābhyām parivartanīyaiḥ parivartanīyebhiḥ
Dativeparivartanīyāya parivartanīyābhyām parivartanīyebhyaḥ
Ablativeparivartanīyāt parivartanīyābhyām parivartanīyebhyaḥ
Genitiveparivartanīyasya parivartanīyayoḥ parivartanīyānām
Locativeparivartanīye parivartanīyayoḥ parivartanīyeṣu

Compound parivartanīya -

Adverb -parivartanīyam -parivartanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria