Declension table of parivartana

Deva

MasculineSingularDualPlural
Nominativeparivartanaḥ parivartanau parivartanāḥ
Vocativeparivartana parivartanau parivartanāḥ
Accusativeparivartanam parivartanau parivartanān
Instrumentalparivartanena parivartanābhyām parivartanaiḥ parivartanebhiḥ
Dativeparivartanāya parivartanābhyām parivartanebhyaḥ
Ablativeparivartanāt parivartanābhyām parivartanebhyaḥ
Genitiveparivartanasya parivartanayoḥ parivartanānām
Locativeparivartane parivartanayoḥ parivartaneṣu

Compound parivartana -

Adverb -parivartanam -parivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria