Declension table of ?parivartaka

Deva

NeuterSingularDualPlural
Nominativeparivartakam parivartake parivartakāni
Vocativeparivartaka parivartake parivartakāni
Accusativeparivartakam parivartake parivartakāni
Instrumentalparivartakena parivartakābhyām parivartakaiḥ
Dativeparivartakāya parivartakābhyām parivartakebhyaḥ
Ablativeparivartakāt parivartakābhyām parivartakebhyaḥ
Genitiveparivartakasya parivartakayoḥ parivartakānām
Locativeparivartake parivartakayoḥ parivartakeṣu

Compound parivartaka -

Adverb -parivartakam -parivartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria