Declension table of parivarta

Deva

MasculineSingularDualPlural
Nominativeparivartaḥ parivartau parivartāḥ
Vocativeparivarta parivartau parivartāḥ
Accusativeparivartam parivartau parivartān
Instrumentalparivartena parivartābhyām parivartaiḥ parivartebhiḥ
Dativeparivartāya parivartābhyām parivartebhyaḥ
Ablativeparivartāt parivartābhyām parivartebhyaḥ
Genitiveparivartasya parivartayoḥ parivartānām
Locativeparivarte parivartayoḥ parivarteṣu

Compound parivarta -

Adverb -parivartam -parivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria