Declension table of ?parivarman

Deva

MasculineSingularDualPlural
Nominativeparivarmā parivarmāṇau parivarmāṇaḥ
Vocativeparivarman parivarmāṇau parivarmāṇaḥ
Accusativeparivarmāṇam parivarmāṇau parivarmaṇaḥ
Instrumentalparivarmaṇā parivarmabhyām parivarmabhiḥ
Dativeparivarmaṇe parivarmabhyām parivarmabhyaḥ
Ablativeparivarmaṇaḥ parivarmabhyām parivarmabhyaḥ
Genitiveparivarmaṇaḥ parivarmaṇoḥ parivarmaṇām
Locativeparivarmaṇi parivarmaṇoḥ parivarmasu

Compound parivarma -

Adverb -parivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria