Declension table of ?parivarjita

Deva

MasculineSingularDualPlural
Nominativeparivarjitaḥ parivarjitau parivarjitāḥ
Vocativeparivarjita parivarjitau parivarjitāḥ
Accusativeparivarjitam parivarjitau parivarjitān
Instrumentalparivarjitena parivarjitābhyām parivarjitaiḥ parivarjitebhiḥ
Dativeparivarjitāya parivarjitābhyām parivarjitebhyaḥ
Ablativeparivarjitāt parivarjitābhyām parivarjitebhyaḥ
Genitiveparivarjitasya parivarjitayoḥ parivarjitānām
Locativeparivarjite parivarjitayoḥ parivarjiteṣu

Compound parivarjita -

Adverb -parivarjitam -parivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria