Declension table of ?parivarjanīyā

Deva

FeminineSingularDualPlural
Nominativeparivarjanīyā parivarjanīye parivarjanīyāḥ
Vocativeparivarjanīye parivarjanīye parivarjanīyāḥ
Accusativeparivarjanīyām parivarjanīye parivarjanīyāḥ
Instrumentalparivarjanīyayā parivarjanīyābhyām parivarjanīyābhiḥ
Dativeparivarjanīyāyai parivarjanīyābhyām parivarjanīyābhyaḥ
Ablativeparivarjanīyāyāḥ parivarjanīyābhyām parivarjanīyābhyaḥ
Genitiveparivarjanīyāyāḥ parivarjanīyayoḥ parivarjanīyānām
Locativeparivarjanīyāyām parivarjanīyayoḥ parivarjanīyāsu

Adverb -parivarjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria