Declension table of ?parivarjanīya

Deva

MasculineSingularDualPlural
Nominativeparivarjanīyaḥ parivarjanīyau parivarjanīyāḥ
Vocativeparivarjanīya parivarjanīyau parivarjanīyāḥ
Accusativeparivarjanīyam parivarjanīyau parivarjanīyān
Instrumentalparivarjanīyena parivarjanīyābhyām parivarjanīyaiḥ parivarjanīyebhiḥ
Dativeparivarjanīyāya parivarjanīyābhyām parivarjanīyebhyaḥ
Ablativeparivarjanīyāt parivarjanīyābhyām parivarjanīyebhyaḥ
Genitiveparivarjanīyasya parivarjanīyayoḥ parivarjanīyānām
Locativeparivarjanīye parivarjanīyayoḥ parivarjanīyeṣu

Compound parivarjanīya -

Adverb -parivarjanīyam -parivarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria