Declension table of ?parivargya

Deva

MasculineSingularDualPlural
Nominativeparivargyaḥ parivargyau parivargyāḥ
Vocativeparivargya parivargyau parivargyāḥ
Accusativeparivargyam parivargyau parivargyān
Instrumentalparivargyeṇa parivargyābhyām parivargyaiḥ parivargyebhiḥ
Dativeparivargyāya parivargyābhyām parivargyebhyaḥ
Ablativeparivargyāt parivargyābhyām parivargyebhyaḥ
Genitiveparivargyasya parivargyayoḥ parivargyāṇām
Locativeparivargye parivargyayoḥ parivargyeṣu

Compound parivargya -

Adverb -parivargyam -parivargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria