Declension table of ?parivardhitā

Deva

FeminineSingularDualPlural
Nominativeparivardhitā parivardhite parivardhitāḥ
Vocativeparivardhite parivardhite parivardhitāḥ
Accusativeparivardhitām parivardhite parivardhitāḥ
Instrumentalparivardhitayā parivardhitābhyām parivardhitābhiḥ
Dativeparivardhitāyai parivardhitābhyām parivardhitābhyaḥ
Ablativeparivardhitāyāḥ parivardhitābhyām parivardhitābhyaḥ
Genitiveparivardhitāyāḥ parivardhitayoḥ parivardhitānām
Locativeparivardhitāyām parivardhitayoḥ parivardhitāsu

Adverb -parivardhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria