Declension table of ?parivardhita

Deva

MasculineSingularDualPlural
Nominativeparivardhitaḥ parivardhitau parivardhitāḥ
Vocativeparivardhita parivardhitau parivardhitāḥ
Accusativeparivardhitam parivardhitau parivardhitān
Instrumentalparivardhitena parivardhitābhyām parivardhitaiḥ parivardhitebhiḥ
Dativeparivardhitāya parivardhitābhyām parivardhitebhyaḥ
Ablativeparivardhitāt parivardhitābhyām parivardhitebhyaḥ
Genitiveparivardhitasya parivardhitayoḥ parivardhitānām
Locativeparivardhite parivardhitayoḥ parivardhiteṣu

Compound parivardhita -

Adverb -parivardhitam -parivardhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria