Declension table of ?parivardhana

Deva

NeuterSingularDualPlural
Nominativeparivardhanam parivardhane parivardhanāni
Vocativeparivardhana parivardhane parivardhanāni
Accusativeparivardhanam parivardhane parivardhanāni
Instrumentalparivardhanena parivardhanābhyām parivardhanaiḥ
Dativeparivardhanāya parivardhanābhyām parivardhanebhyaḥ
Ablativeparivardhanāt parivardhanābhyām parivardhanebhyaḥ
Genitiveparivardhanasya parivardhanayoḥ parivardhanānām
Locativeparivardhane parivardhanayoḥ parivardhaneṣu

Compound parivardhana -

Adverb -parivardhanam -parivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria