Declension table of ?parivapaṇa

Deva

NeuterSingularDualPlural
Nominativeparivapaṇam parivapaṇe parivapaṇāni
Vocativeparivapaṇa parivapaṇe parivapaṇāni
Accusativeparivapaṇam parivapaṇe parivapaṇāni
Instrumentalparivapaṇena parivapaṇābhyām parivapaṇaiḥ
Dativeparivapaṇāya parivapaṇābhyām parivapaṇebhyaḥ
Ablativeparivapaṇāt parivapaṇābhyām parivapaṇebhyaḥ
Genitiveparivapaṇasya parivapaṇayoḥ parivapaṇānām
Locativeparivapaṇe parivapaṇayoḥ parivapaṇeṣu

Compound parivapaṇa -

Adverb -parivapaṇam -parivapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria