Declension table of ?parivalana

Deva

NeuterSingularDualPlural
Nominativeparivalanam parivalane parivalanāni
Vocativeparivalana parivalane parivalanāni
Accusativeparivalanam parivalane parivalanāni
Instrumentalparivalanena parivalanābhyām parivalanaiḥ
Dativeparivalanāya parivalanābhyām parivalanebhyaḥ
Ablativeparivalanāt parivalanābhyām parivalanebhyaḥ
Genitiveparivalanasya parivalanayoḥ parivalanānām
Locativeparivalane parivalanayoḥ parivalaneṣu

Compound parivalana -

Adverb -parivalanam -parivalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria