Declension table of ?parivāsitā

Deva

FeminineSingularDualPlural
Nominativeparivāsitā parivāsite parivāsitāḥ
Vocativeparivāsite parivāsite parivāsitāḥ
Accusativeparivāsitām parivāsite parivāsitāḥ
Instrumentalparivāsitayā parivāsitābhyām parivāsitābhiḥ
Dativeparivāsitāyai parivāsitābhyām parivāsitābhyaḥ
Ablativeparivāsitāyāḥ parivāsitābhyām parivāsitābhyaḥ
Genitiveparivāsitāyāḥ parivāsitayoḥ parivāsitānām
Locativeparivāsitāyām parivāsitayoḥ parivāsitāsu

Adverb -parivāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria