Declension table of ?parivāsana

Deva

NeuterSingularDualPlural
Nominativeparivāsanam parivāsane parivāsanāni
Vocativeparivāsana parivāsane parivāsanāni
Accusativeparivāsanam parivāsane parivāsanāni
Instrumentalparivāsanena parivāsanābhyām parivāsanaiḥ
Dativeparivāsanāya parivāsanābhyām parivāsanebhyaḥ
Ablativeparivāsanāt parivāsanābhyām parivāsanebhyaḥ
Genitiveparivāsanasya parivāsanayoḥ parivāsanānām
Locativeparivāsane parivāsanayoḥ parivāsaneṣu

Compound parivāsana -

Adverb -parivāsanam -parivāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria