Declension table of ?parivāpyā

Deva

FeminineSingularDualPlural
Nominativeparivāpyā parivāpye parivāpyāḥ
Vocativeparivāpye parivāpye parivāpyāḥ
Accusativeparivāpyām parivāpye parivāpyāḥ
Instrumentalparivāpyayā parivāpyābhyām parivāpyābhiḥ
Dativeparivāpyāyai parivāpyābhyām parivāpyābhyaḥ
Ablativeparivāpyāyāḥ parivāpyābhyām parivāpyābhyaḥ
Genitiveparivāpyāyāḥ parivāpyayoḥ parivāpyāṇām
Locativeparivāpyāyām parivāpyayoḥ parivāpyāsu

Adverb -parivāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria