Declension table of ?parivāpya

Deva

MasculineSingularDualPlural
Nominativeparivāpyaḥ parivāpyau parivāpyāḥ
Vocativeparivāpya parivāpyau parivāpyāḥ
Accusativeparivāpyam parivāpyau parivāpyān
Instrumentalparivāpyeṇa parivāpyābhyām parivāpyaiḥ parivāpyebhiḥ
Dativeparivāpyāya parivāpyābhyām parivāpyebhyaḥ
Ablativeparivāpyāt parivāpyābhyām parivāpyebhyaḥ
Genitiveparivāpyasya parivāpyayoḥ parivāpyāṇām
Locativeparivāpye parivāpyayoḥ parivāpyeṣu

Compound parivāpya -

Adverb -parivāpyam -parivāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria